B.K. Chaturvedi > Quotes > Quote > Neena liked it
“का चिन्ता मम जीवने यदि हरिर्विश्वम्भ्रो गीयते नो चेदर्भकजीवनार्थ जनीस्तन्यं कुथं नि:सरेत्। इत्यालोच्य मुहुर्महुर्यदु पते लक्ष्मीपते केवलं त्वत्पादाम्बुजसेवनेन सततं कालो मया नीयते।।”
― Chanakya Neeti
― Chanakya Neeti
No comments have been added yet.
